(Sandhi vichchhed)- संधि विच्छेद

Estimated reading: 1 minute 134 views

Sandhi Viched किसे कहते हैं: परिभाषा, प्रकार, नियम और उदाहरण

संधि विच्छेद की परिभाषा-

संधि में पदों को मूल रूप में पृथक कर देना संधि विच्छेद हैैै। जैसे- धनादेश = धन + आदेश

यहाँ पर कुछ प्रचलित संधि विच्छेदों को दिया जा रहा है, जो की विद्यार्थियों के बड़े काम आएगी।

(अ, आ)

अल्पायु = अल्प + आयुअनावृष्टि = अन + आवृष्टि
अत्यधिक = अति + अधिकअखिलेश्वर = अखि + ईश्वर
आत्मोत्सर्ग= आत्मा + उत्सर्गअत्यावश्यक = अति + आवश्यक
अत्युष्म =अति +उष्मअन्वय=अनु +अय
अन्याय =अ+नि +आयअभ्युदय=अभि +उदय
अविष्कार=आविः +कारअन्वेषण=अनु +एषण
आशीर्वाद= आशीः+वादअत्याचार= अति+आचार
अहंकार =अहम् +कारअन्वित=अनु+अय+इत
अभ्यागत= अभि +आगतअम्मय= अप्+मय
अभीष्ट= अभि+इष्टअरण्याच्छादित= अरण्य+आच्छादित
अत्यन्त= अति+अन्तअत्राभाव= अत्र+अभाव
आच्छादन= आ+छादनअधीश्र्वर= अधि+ईश्र्वर
अधोगति= अधः+गतिअन्तर्निहित= अन्तः+निहित
अब्ज= अप्+जआकृष्ट= आकृष्+त
आद्यन्त= आदि+अन्तअन्तःपुर= अन्तः+पुर
अन्योन्याश्रय =अन्य+अन्य+आश्रयअन्यान्य =अन्य+अन्य
अहर्निश =अहः+निशअजन्त =अच्+अन्त
आत्मोत्सर्ग =आत्म+उत्सर्गअत्युत्तम= अति+उत्तम
अंतःकरण= अंतः + करणअन्तनिर्हित= अन्तः + निहित
अन्तर्गत= अन्तः + गतअन्तस्तल = अंतः + तल
अंतर्ध्यान= अंत + ध्यानअन्योक्ति= अन्य + उक्ति
अनायास= अन् + आयासअधपका= आधा + पका
अनुचित= अन् + उचितअनूप= अन् + ऊप
अनुपमेय= अन् + उपमेयअन्तर्राष्ट्रीय= अन्तः + राष्ट्रीय
अनंग= अन् + अंगअनन्त= अन् + अंत
अनन्य= अन् + अन्यअतएव= अतः + एव
अध्याय= अधि + आयअध्ययन= अधि + अयन
अधीश= अधि + ईशअधीश्वर= अधि + ईश्वर
अधिकांश= अधिक + अंशअधरोष्ठ= अधर + ओष्ठ
अवच्छेद= अव + छेदअभ्यस्त= अभि + अस्त
अभ्यागत= अभि + आगतअभिषेक= अभि + सेक
अस्तित्व= अस्ति + त्वअहर्मुख= अहर + मुख
अहोरूप= अहः + रूपअज्ञानांधकार= अज्ञान + अंधकार
आश्चर्य= आ + चर्यआशोन्मुख= आशा + उन्मुख
आत्मावलम्बन= आत्मा + अवलम्बनआध्यात्मिक= आधि + आत्मिक

( इ, ई, उ, ऊ, ए )

इत्यादि = इति + आदिइतस्ततः= इतः + ततः
ईश्र्वरेच्छा =ईश्र्वर+इच्छाउन्मत्त =उत् +मत्त
उपर्युक्त =उपरि +उक्तउन्माद =उत् +माद
उपेक्षा =उप+ईक्षाउच्चारण=उत् +चारण
उल्लास =उत् +लासउज्ज्वल =उत् +ज्वल
उद्धार =उत् +हारउदय =उत् +अय
उदभव=उत् +भवउल्लेख =उत् +लेख
उत्रति =उत्+नतिउन्मूलित =उत्+मूलित
उल्लंघन=उत्+लंघनउद्याम =उत्+दाम
उच्छ्वास =उत्+श्र्वासउत्रायक =उत्+नायक
उन्मत्त=उत्+मत्तउत्रयन =उत्+नयन
उद्धत =उत्+हतउपदेशान्तर्गत =उपदेश+अन्तर्गत
उन्मीलित =उत्+मीलितउद्योग=उत्+योग
उड्डयन =उत्+डयनउद्घाटन = उत्+घाटन
उच्छित्र =उत्+छित्रउच्छिष्ट =उत्+शिष्ट
उत्कृष्ट=उत्कृष् + तउद्यान= उत् + यान
उत्तमोत्तम= उत्तम + उत्तमउतेजना= उत् + तेजना
उत्तरोत्तर= उत्तर + उत्तरउदयोन्मुख= उदय + उन्मुख
उद्वेग= उत् + वेगउद्देश्य= उत् + देश्य
उद्धरण= उत् + हरणउदाहरण= उत् + आहरण
उद्गम=उत् +गमउद्भाषित= उत् + भाषित
उन्नायक= उत् + नायकउपास्य= उप + आस्य
उपर्युक्त= उपरि + उक्तउपयोगिता= उप + योगिता
उपनिदेशक= उप + देशकउपाधि= उप + आधि
उपासना= उप + आसनाऊहापोह= ऊह + अपोह
उपदेशान्तर्गत= उपदेश + अन्तः + गतएकाकार= एक + आकार
एकाध= एक +आधएकासन= एक + आसन
एकोनविंश= एक + उनविंशएकान्त= एक + अंत
एकैक=एक+एककृदन्त=कृत् +अन्त

(क, ग, घ )

कल्पान्त =कल्प+अन्तकुर्मावतार= कूर्म + अवतार
क्रोधाग्नि= क्रोध + अग्निकालांतर = काल + अंतर
कित्रर =किम्+नरकिंचित् = किम्+चित
कंठोष्ठय= कंठ + ओष्ठ्यकपलेश्वर= कपिल + ईश्वर
कपीश= कपि + ईशकवीन्द्र= कवि + इन्द्र
कवीश्वर= कवि + ईश्वरकपीश्वर= कपि + ईश्वर
किंवा= किम् + वाकिन्तु= किम् + तु
कूपोदक= कूप + उदककुशाग्र= कुश + अग्र
कुशासन= कुश + आसनकुसुमायुध= कुसुम + आयुध
कुठाराघात= कुठार + आघातकोणार्क= कोण + अर्क
क्रोधान्ध= क्रोध + अंधकोषाध्यक्ष= कोष + अध्यक्ष
कौमी= कौम + ईकृतान्त= कृत + अंत
कीटाणु= कीट + अणुखगासन= खग + आसन
खटमल= खाट + मलगवीश= गो + ईश
गणेश= गण + ईशगंगौघ= गंगा + ओघ
गंगोदक= गंगा + उदकगंगैश्वर्य= गंगा + ऐश्वर्य
ग्रामोद्धार= ग्राम + उद्धारगायन= गै + अन
गिरीन्द्र= गिरि + इन्द्रगुडाकेश= गुडाका + ईश
गुप्पचति= गुब + पचतिगिरीश= गिरि + ईश
गुरुत्वाकर्षण= गुरुत्व + आकर्षणगौरवान्वित= गौरव + अन्वित
घड़घड़ाहट= घड़घड़ + आहटघनानंद= घन + आनंद
घुड़दौड़= घोड़ा + दौड़

(च, छ, ज )

चतुरानन= चतुर + आननचतुर्भुज= चतुः + भुज
चन्द्रोदय=चन्द्र+उदयचरणामृत=चरण+अमृत
चतुष्पाद= चतुः+पादचयन=चे+अन
चिकित्सालय=चिकित्सा+आलयचिन्मय=चित्+मय
चतुर्दिक= चतुः + दिक्चतुरंग= चतुः + अंग
चूड़ान्त= चूड़ा + अंतचिन्ताक्रान्त= चिंता + आक्रान्त
छिद्रान्वेषी= छिद्र + अनु + एषीछुटपन= छोटा + पन
छुटभैया= छोटा + भैयाजगदीन्द्र= जगत् + इन्द्र
जगज्जय= जगत् + जयजगन्नियन्ता= जगत् + नियन्ता
जगद्बन्धु= जगत् + बन्धुजनतैक्य= जनता + ऐक्य
जनतौत्सुक्य= जनता + औत्सुक्यज्योतिर्मठ= ज्योतिः + मठ
जलौघ= जल + ओघजानकीश= जानकी + ईश
जागृतावस्था= जागृत + अवस्थाजात्यभिमानी= जाति + अभिमानी
जीवनानुकूल= जीवन + अनुकूलजीवनोपयोगी= जीवन + उपयोगी
जीवनोपार्जन= जीवन + उपार्जनजीविकार्थ= जीविका + अर्थ
जीर्णोद्धार = जीर्ण + उद्धारजगदीश= जगत्+ईश
जलोर्मि= जल+ऊर्मिझड़बेरी= झाड़ + बेड़
झंडोत्तोलन= झंडा + उत्तोलनझगड़ालू= झगड़ा + आलू

(ट, ठ, ड, ढ़ )

टुकड़तोड़= टुकड़ा + तोड़टुटपूँजिया= टूटी + पूँजी
ठाढ़ेश्वरी= ठाढ़ा + ईश्वरीठकुरसुहाती= ठाकुर + सुहाना
डंडपेल= डंड + पेलनाडिठौना= डीठ + औना
ढँढोरिया= ढँढोरा + इयाढकोसला= ढंक + कौशल

(त, थ)

तथैव =तथा +एवतृष्णा =तृष +ना
तपोवन =तपः +वनतल्लीन=तत्+लीन
तपोभूमि=तपः +भूमितेजोराशि=तेजः +राशि
तिरस्कार=तिरः +कारतथापि =तथा +अपि
तेजोमय =तेजः +मयतथास्तु = तथा + अस्तु
तमसावृत = तमसा + आवृततेजोपुंज =तेजः+पुंज
तद्रूप =तत्+रूपतदाकार =तत्+आकार
तद्धित =तत्+हिततद्रूप=तत्+रूप
तट्टीका=तत्+टीकातेनादिष्ट=तेन+अदिष्ट
तज्जय= तत् + जयतच्छरण= तत् + शरण
तच्छरीर= तत् + शरीरतद्धवि= तत् + हवि
तदिह= तत् + इहतदस्ति= तत् + अस्ति
तदाम्य= तत् + आत्म्यतन्मय= तत् + मय
तत्त्व= तत् + त्वतल्लय= तत् + लय
तच्छिव= तत् + शिवत्वगिन्द्रय= त्वक + इन्द्रिय
तिरस्कृत= तिरः + कृततेऽपि= ते + अपि
तत्तनोति= तद + तनोतितृष्णा= तृष् + ना
तेऽद्र= ते + अद्रतेजआभास= तेजः + आभास
तस्मिन्नारमे= तस्मिन + आरामेत्रिलोकेश्वर= त्रिलोक + ईश्वर
तदुपरान्त= तत् + उपरान्तथनैला= थन + ऐला
थुक्काफजीहत= थूक + फजीहत

(द )

देवेन्द्र=देव +इन्द्रदुर्नीति=दुः +नीति
दावानल=दाव+अनलदिग्गज=दिक् +गज
दुर्धर्ष=दुः +धर्षदिग्भ्रम=दिक+भ्रम
दुर्दिन=दुः+दिनदुर्वह=दुः+वह
देवर्षि=देव+ऋषिदुनीति=दुः +नीति
दुर्ग=दुः +गदुश्शासन =दुः +शासन
दिगम्बर =दिक् +अम्बरदेवेश =देव +ईश
दुःस्थल =दुः +स्थलदुस्तर =दुः +तर
देव्यागम=देवी +आगमदुष्कर =दुः +कर
दुर्जन =दुः +जनदोषारोपण = दोष + आरोपण
देहांत =देह+अंतदेवैश्र्वर्य=देव+ऐश्र्वर्य
देवालय=देव+आलयदैव्यंग=देवी+अंग
दुष्परिणाम= दुः + परिणामदुर्बलता= दुः + बलता
दुर्घटना= दुः + घटनादेशान्तर= देश + अंतर
देशाभिमान= देश + अभिमानदेशानुराग= देश + अनुराग
देवैश्वर्य= देव + ऐश्वर्यदेवीच्छा= देवी + इच्छा
दैन्यावस्था= दैन्य + अवस्थादैन्यादि= दैन्य + आदि
दृष्टि= दृष् + तिदृष्टान्त= दृष्ट + अंत
दन्त्योष्ठ्य= दन्त + ओष्ठ्यदिगन्त= दिक् + अंत
दिनेश= दिन + ईशदिग्भाग= दिक् + भाग
दिग्हस्ती= दिक् + हस्तीदुर्लभ= दुः + लभ
दुःखात्मक= दुख + आत्मकदुर्बल= दुः + बल
दुरन्त= दुः + अंतदुस्साहस= दुः + साहस
दुरुप्रयोग= दुः + उपयोगदुष्कर्म= दुः + कर्म
दुःख= दुः + खदुःखान्त= दुःख + अंत
दुस्तर= दुः + तरदुर्निवार= दुः + निवार

( ध )

धनान्ध= धन + अन्धधनुर्धर= धनुः + धर
धनुष्टंकार= धनुः + टंकारधनित्व= धनिन + त्व
धर्मोपदेश= धर्म + उपदेशधर्माधिकारी= धर्म + अधिकारी
ध्यानावस्थित= ध्यान + अवस्थित

(न)

नमस्कार=नमः +कारनाविक =नौ +इक
निस्सन्देह =निः +सन्देहनिराधार =निः +आधार
निस्सहाय=निः +सहायनिर्भर=निः +भर
निष्कपट=निः +कपटनीरोग =निः +रोग
नयन =ने+अननिश्छल=निः +छल
निरन्तर=निः +अन्तरनिर्गुण =निः +गुण
नायक=नै +अकनिस्सार =निः +सार
निर्मल=निः +मलनिस्तार =निः +तार
नीरव =निः +रवनरोत्तम = नर + उत्तम
निम्नाकित= निम्न + अंकितनारीश्र्वर=नारी+ईश्र्वर
नागाधिराज= नाग + अधिराजनद्यूर्मि=नदी+उर्मि
निश्र्चिन्त=निः+चिन्तनिश्र्चय=निः+चय
निर्विकार=निः+विकारनिरुपाय=निः+उपाय
नद्यम्बु=नदी+अम्बुनदीश=नदी+ईश
निस्सृत=निः+सृतनिरीक्षण =निः+ईक्षण
निष्काम=निः+कामनिरर्थक=निः+अर्थक
निष्प्राण=निः+प्राणनिरुद्देश्य=निः+उद्देश्य
निष्फल=निः+फलनिर्जल=निः+जल
नारायण=नार+अयनन्यून=निः+ऊन
निश्र्चल=निः+चलनिरीह=निः+ईह
निषिद्ध=निः+सिद्धनिर्विवाद=निः+विवाद
निर्झर=निः+झरनिश्शब्द =निः+शब्द
निष्कारण=निः+कारणनीरव=निः+रव
निस्संतान=निः+संताननमस्ते=नमः+ते
नरेंद्र=नर+इंद्रनिराशा=निः+आशा
निराहार=निः+आहारनारींदु=नारी+इंदु
नवोऽकुंर= नव + अंकुरनरेश= नर + ईश
नास्ति= न + अस्तिनवोढा= नव + उढ़ा
नष्ट= नष् + तन्यून= नि + ऊन
नयनाभिराम= नयन + अभिरामनद्यर्पण= नदी + अर्पण
निष्पाप= निः + पापनिष्पक्ष= निः + पक्ष
निस्तांर= निः + तारनिर्धन= निः + धन
निर्माण= निः + माननिर्दोष= निः + दोष
निस्तेज= निः +तेजनिर्घोषित= निः + घोषित
निर्भीकता= निः + भीकतानिरर्थ= निः + अर्थ
निरौषध= निः + औषधनिर्हस्त= निः + हस्त
निरिच्छा= निः + इच्छानिराशा= निः + आशा
निश्छिद्र= निः + छिद्रनिषिद्ध= निः + सिद्ध
निरन्तर= निः + अंतरनिर्वासित= निः + वासित
निरेफ= निः + रेफनिरन्ध्र= निः + रन्ध्र
निराधार= निः + आधारनिरक्षर= निः + अक्षर
निगमागम= निगम + आगमनिर्जीव= निः + जीव
निर्बल= निः + बलनिर्बलात्मा= निर्बल + आत्मा
निर्दोष= निः + दोषनिराकार= निः + आकार
निर्णय= निः + नयनिर्भर= निः + भर
निर्द्वन्द्व= निः + द्वन्द्वनिश्चित= निः + चित
निश्चय= निः + चयनिष्क्रिय= निः + क्रिय
निर्विरोध= निः + विरोधन्यूनातिन्यून= न्यून + अति
नियमानुसार= नियम + अनुसार

(प)

परमार्थ= परम +अर्थपीताम्बर= पीत +अम्बर
परिणाम= परि+नामप्रमाण= प्र+मान
पयोधि= पयः+धिपुस्तकालय= पुस्तक + आलय
प्रधानाध्यापक = प्रधान + अध्यापकपरोपकार = पर + उपकार
परमेश्र्वर = परम + ईश्र्वरपदोन्नति = पद + उन्नति
प्रत्येक = प्रति + एकपरमावश्यक= परम + आवश्यक
प्रत्यक्ष = प्रति + अक्षप्रत्याघात = प्रति + अघात
पुलकावली = पुलक + अवलिपरन्तु =परम् +तु
पावक =पौ +अकपुरुषोत्तम=पुरुष +उत्तम
पवन =पो +अनपुरस्कार=पुरः +कार
परीक्षा=परि+ईक्षापयोद =पयः +द
परमौजस्वी=परम+ओजस्वीपित्रादेश =पितृ+आदेश
पवित्र=पो+इत्रप्रत्यय=प्रति+अय
पृष्ठ=पृष्+थप्रातःकाल=प्रातः+काल
पृथ्वीश=पृथ्वी+ईशपावन=पौ+अन
पंचम=पम्+चमप्रत्युत्तर=प्रति+उत्तर
पित्रिच्छा=पितृ+इच्छापुनर्जन्म=पुनः+जन्म
परिच्छेद=परि+छेदप्रांगण=प्र+अंगण
प्रतिच्छाया=प्रति+छायाप्रथमोऽध्यायः=प्रथमः+अध्यायः
परमौषध=परम+औषधपुरुषोत्तम=पुरुष+उत्तम
पित्रनुमति=पितृ+अनुमतिपुनरुक्ति=पुनः+उक्ति
पश्र्वधम=पशु+अधमप्रोत्साहन=प्र+उत्साहन
पुरोहित = पुरः+हितपरिष्कार=परिः+कार
पुनर्जन्म= पुनर +जन्मपरमैश्वर्य= परम + ऐश्वर्य
पच्छाक= पच + शाकपदाक्रान्त= पद + आक्रान्त
परमाद्रि= परम + आद्रिपराधीन= पर + अधीन
परमाणु= परम + अणुपरिच्छेद= परि + छेद
पर्यान्त= परि + आप्तपश्वधम= पशु + अधम
पयोमन= पयः + मानपंचांग= पंच + अंग
पितृऋण= पितृ + ऋणपित्रादि= पितृ + आदि
पितारक्ष= पितः + रक्षपुरस्कृत= पुरः + कृत
पुनरुक्ति= पुनः + उक्तिपुष्ट= पुष् + त
पुनरुत्थान= पुनः + उत्थानपुनर्रचना= पुनः + रचना
प्रहार= प्र + हारप्रत्याचरण= प्रति + आचरण
प्रतीत= प्रति + इतप्रत्यारुयान= प्रति + आरुयान
प्रजार्थ= प्रजा + अर्थप्रत्यक्षात्मा= प्रत्यक्ष + आत्मा
प्रत्युपकार= प्रति + उपकारप्रत्युत्पन्न= प्रति + उत्पन्न
प्रतिच्छवि= प्रति + छविप्रलयंकर= प्रलयम + कर
प्रार्थना= प्र + अर्थनाप्राणिमात्र= प्राणिन + मात्र
प्राणेश्वर= प्राण + ईश्वरप्रोत्साह= प्र + उत्साह
प्रोज्ज्वल= प्र + उज्ज्वलप्रौढ़= प्र + उढ़

( फ, ब )

फलाहारी= फल + आहारीफलागम= फल + आगम
बलात्कार= बलात् + कारबहिर्देश= बहिः + देश
बहिर्भाग= बहिः + भागबिंबोष्ठय= बिंब + ओष्ठ्य
बृहद्रथ= बृहत् + रथब्रह्मास्त्र= ब्रह्म + अस्त्र
ब्रह्मानन्द= ब्रह्म + आनन्दब्रह्मर्षि= ब्रह्म + ऋषि
बहिर्मुख= बहिः + मुखबहिष्कार= बहिः + कार

(भ)

भवन =भो +अनभोजनालय =भोजन +आलय
भानूदय=भानु+उदयभाग्योदय =भाग्य +उदय
भावुक=भौ+उकभूषण=भूष्+अन
भूष्मा=भू+ऊष्माभूत्तम=भू+उत्तम
भगवद्गीता= भगवत् + गीताभरण= भर + अन
भारतेन्दु= भारत + इन्दुभाविनी= भौ + इनी
भास्कर= भाः + करभास्पति= भाः + पति
भावोन्मेष= भाव + उन्मेषभिन्न= भिद् + न
भूर्जित= भू + उर्जितभूदार= भू + उदार
भगवद्भक्ति= भगवत् + भक्तिभविष्यद्वाणी= भविष्यत् + वाणी

(म )

मुनीन्द्र=मुनि+इन्द्रमहीन्द्र=मही +इन्द्र
मृण्मय=मृत्+मयमातृण=मातृ+ऋण
महोर्मि=महा+ऊर्मिमतैक्य=मत+ऐक्य
महौज=महा+ओजमन्वन्तर=मनु+अन्तर
महार्णव=महा+अर्णवमनोयोग=मनः+योग
महौषध=महा+औषधमध्वासव=मधु+आसव
मृगेन्द्र=मृग+इन्द्रमनोऽनुकूल=मनः+अनुकूल
महेश्र्वर=महा+ईश्र्वरमहेन्द्र=महा+इन्द्र
देव्यर्पण=देवी+अर्पणमंगलाकार= मंगल + आकार
मत्स्याकार = मत्स्य + आकारमध्यावकाश = मध्य + अवकाश
महोदय= महा + उदयमतानुसार= मत + अनुसार
महर्षि= महा + ऋषिमहोत्सव= महा + उत्सव
मरणोत्तर = मरण+उत्तरमदांध= मद+अंध
महत्वाकांक्षा= महत्व+आकांक्षामनोगत= मनः+गत
महेश= महा+ईशमनोविकार= मनः+विकार
महाशय= महा+आशयमनोज= मनः+ज
मनोरथ=मनः +रथमनोहर= मनः+हर
मनोभाव= मनः+भावमहर्षि= महा+ऋषि
महैश्र्वर्य= महा+ऐश्र्वर्यमनोबल= मनः+बल
मकराकृत= मकर + आकृतमतैक्ता= मत + एकता
मनस्पात= मनः + तापमनोरंजन= मनः + रंजन
मनोवैज्ञानिक= मनः + वैज्ञानिकमनोऽनुसार= मनः + अनुसार
मनोनीत= मनः + नीतमनोऽवधान= मनः + अवधान
महच्छत्र= महत् + छत्रमहात्मा= महा + आत्मा
महत्व= महत् + त्वमहदोज= महत् + ओज
महीश्वर= मही + ईश्वरमहालाभ= महान + लाभ
महोरु= महा + ऊरुमहौज= महा + ओज
महौदार्य= महा + औदार्यमहौषधि= महा + औषधि
मायाधीन= माया + अधीनमातृऋण= मातृ + ऋण
मात्रानन्द= मातृ + आनन्दमुनीश्वर= मुनि + ईश्वर
मन्त्रोच्चारण= मंत्र + उत् + चारणमहामात्य= महा + अमात्य

(य )

यथेष्ट= यथा + इष्टयद्यपि= यदि + अपि
यशोऽभिलाषी= यशः+अभिलाषीयोजनावधि = योजन + अवधि
युगानुसार= युग+अनुसारयथोचित = यथा +उचित
यशइच्छा=यशः +इच्छायशोदा =यशः+दा
युधिष्ठिर =युधि+स्थिरयशोधरा=यशः+धरा
यशोधन=यशः+धनयवनावनि= यवन + अवनि
यज्ञ= यज + नयशोलाभ= यशः + लाभ
योऽसि= यो + असि

( र, ल )

रत्नाकर= रत्न+आकरराजर्षि= राज+ऋषि
रहस्योदघाटन = रहस्य + उद्घाटनराज्यगार= राज्य + आगार
राज्याभिषेक= राज्य + अभिषेखरमेश =रमा+ईश
रामायण=राम +अयनरवींद्र= रवि+इंद्र
रजकण= रजः + कणरसातल= रसा + अतल
रसास्वादन= रस + आस्वादनराजाज्ञा= राजा + आज्ञा
रामावतार= राम + अवताररुद्रावतार= रूद्र + अवतार
रेखांश= रेखा + अंशरसायन= रस + अयन
रहस्याधिकारी= रहस्य + अधिकारीलक्ष्मीश= लक्ष्मी + ईश
लोकोक्ति = लोक + उक्तिलघूर्मि=लघु+ऊर्मि
लोकोत्तर= लोक + उत्तरलोकोपकार= लोक + उपकार
लम्बोदर= लम्ब + उदर

( व )

वागीश= वाक्+ईशवीरांगणा= वीर+अंगना
वाग्जाल= वाक्+जालविपज्जाल= विपद्+जाल
व्युत्पत्ति=वि+उत्पत्तिव्यर्थ=वि +अर्थ
विद्योत्रति=विद्या+उत्रतिवयोवृद्ध=वयः+वृद्ध
व्याप्त=वि +आप्तबहिष्कार=बहिः+कार
विद्यालय = विद्या + आलयविद्याध्ययन= विद्या + अध्ययन
विद्दोत्मा = विद्या + उत्तमावधूत्सव =वधू +उत्सव
व्ययामादी= व्यायाम + आदिव्यायाम=वि +आयाम
वसुधैव=वसुधा +एवव्याकुल=वि +आकुल
विद्यार्थी= विद्या+अर्थीविषम=वि+सम
विधूदय=विधु+उदयवनौषधि=वन+ओषधि
वधूत्सव=वधू+उत्सववधूर्जा=वधू+ऊर्जा
वधूल्लेख=वधू+उल्लेखवध्वैश्र्वर्य=वधू + ऐश्र्वर्य
वधूर्मिका= वधू + उर्मिकावनस्पति= वनः + पति
व्यस्त= वि + अस्तव्यवहार= वि + अवहार
व्यभिचार= वि + अभिचारव्यापकता= वि + आपकता
व्यापी= वि + आपीव्यापक= वि + आपक
वार्तालाप= वार्ता + आलापवातावरण= वात + आवरण
वाग्रोध= वाक् + रोधवारीश= वारि + ईश
वाग्दान= वाक् + दानविच्छेद= वि + छेद
विद्योपदेश= विद्या + उपदेशविन्यास= वि + नि + आस
विमलोदक= विमल + उदकविपल्लीन= विपद् + लीन
विश्वामित्र= विश्व + अमित्रवधूचित= वधू + उचित
विस्मरण= वि + स्मरणवृद्धावस्था= वृद्ध + अवस्था
वृक्षच्छाया= वृक्ष + छायावृहदाकार= वृहत् + आकार
विशेषोन्मुख= विशेष + उन्मुखविरुदावली= विरुद + अवली

(श, ष, स )

शंकर =शम् +करशिरोमणि=शिरः +मणि
शशांक= शश+अंकशस्त्रास्त्र=शस्त्र+अस्त्र
शताब्दी= शत + अब्दीशरच्चंद्र= शरत् + चन्द्र
शिलारोपण= शिला + आरोपणशुद्धोदन= शुद्ध + ओदन
शेषांश= शेष + अंशशीघ्रातिशीघ्र= शीघ्र + अतिशीघ्र
श्वासोच्छवास= श्वास + उत्षोडशोपचार= षोडस + उपचार
सदहस्ती= सत् + हस्तीसंतुष्ट= सम् + तुष्ट
संदेह= सम् + देशसंघर्ष= सम् + घर्ष
समाचार= सम् + आचारसंकट= सम् + कल्प
समालोचना= सम् + आलोचनासर्वोच्च= सर्व + उच्च
सम्मुख= सम् +मुखसत्कार= सत् + कार
सद्गुरु= सत् +गुरुसज्जन=सत् +जन
संसार=सम् +सारसदाचार= सत् +आचार
संयम= सम+यमस्वाधीन= स्व+अधीन
साश्र्चर्य= स+आश्र्चर्यसावधान= स+अवधान
सच्चरित्र= सत+चरित्रसदभाव=सत+भाव
सन्धि=सम+धिस्वर्ग= स्वः+ग
शुद्धोदन= शुद्ध+ओदनस्वार्थ= स्व+अर्थ
सदभावना= सत+भावनासच्छास्त्र=सत्+शास्त्र
संचय=सम+चयसंवाद=सम् +वाद
सीमान्त=सीमा+अंतसप्तर्षि= सप्त+ऋषि
समन्वय= सम् +अनु +अयसत्याग्रह= सत्य+आग्रह
संगठन= सम+गठनसद्विचार=सत्+विचार
समुच्चय= सम+उत्+चयसर्वोदय= सर्व+उदय
संकोच= सम् + कोचश्रेयस्कर=श्रेयः +कर
सुरेन्द्र= सुर+इन्द्रसदानन्द= सत्+आनन्द
सद्धर्म= सत्+धर्मसंकल्प= सम् +कल्प
संयोग= सम् +योगसंयम =सम् +यम
संवत्= सम+वत्साष्टाग= स+अष्ट+अंग
सर्वोत्तम= सर्व+उत्तमसत्रिहित= सत्+निहित
समुदाय= सम+उत्+आयसूर्योदय= सूर्य+उदय
सदवाणी= सत्+वाणीस्वयम्भूदय= स्वयम्भू+उदय
संतप्त= सम् + तप्तषड्दर्शन= षट्+दर्शन
स्वाध्याय= स्व + अध्यायसर्वाधिक = सर्व + अधिक
सर्वोच्च= सर्व + उच्चसत्याग्रही = सत्य + आग्रही
स्वाभिमानी = स्व + अभिमानीसर्वोत्तम= सर्व + उत्तम
स्वालंबन = स्व + अवलंबनस्वर्णाक्षरों = स्वर्ण + अक्षरों
स्वाध्याय = स्व + अध्यायस्वाधीनता= स्व + आधीनता
सत्याग्रह = सत्य + आग्रहशरीरांत= शरीर + अंत
सदुत्तर= सत् + उत्तरस्वागत =सु+आगत
सन्तोष=सम् +तोषसरोज =सरः +ज
सद्वंश= सत् + वंशसरोवर =सरः +वर
सतीश =सती +ईशसदैव =सदा +एव
षडानन= षट्+आननषण्मास= षट्+मास
संकल्प= सम् +कल्पसंपूर्ण= सम्+पूर्ण
संबंध= सम् +बंधसंरक्षण= सम्+रक्षण
संवाद= सम्+वादसंविधान= सम्+विधान
संसार= सम्+सारसज्जन= सत्+जन
सम्मान= सम्+मानसम्मति= सम्+मति
स्वच्छंद= स्व +छंदस्वागत= सु+आगत
सन्नद= सत् +नदसंहारैषण= संहार + एषण
समीक्षा= सम् + ईक्षासमुचित= सम् + उचित
संस्कृति= सम् + कृतिसंगीत= सम् + गीत
संगठन= सम् + गठनसंदेह= सम् + देह
सन्तान= सम् +तानसदुप्रयोग= सत् +उपयोग
संसर्ग= सम् + सर्गसत्यासक्त= सत्य + आसक्त
सर्वोदय= सर्व + उदयसमाधान= सम् + आधान
सदिच्छा= सत् + इच्छासमालोचक= सम् + आलोचक
सतीच्छा= सती + इच्छासदवतार= सत् + अवतार
सत्कार= सत् + कारसम्राज = सम् + राज
संकीर्ण= सम् + कीर्णसंयोग= सम् + योग
संभव= सम् + भवसंयुक्त= सम् + युक्त
संग्राम= सम् + ग्रामसहायतार्थ= सहायता + अर्थ
सज्जन= सत् + जनसत्साहित्य= सत् + साहित्य
संलग्न= सम् + लग्नसंघाराम= संघ + आराम
सर्वोपरि= सर्व + उपरिसर्वागीण= सर्व + अंगीन
सारांश= सार + अंशसाश्चर्य= स + आश्चर्य
साग्रह= स + आग्रहसावधान= स + अवधान
साधूहा= साधु + उहासिद्धांत= सिद्ध + अन्त
सिहांसन= सिंह + आसनसुधेच्छा= सुधा + इच्छा
सुन्दरौदन= सुन्दर + ओदनसुरानुकूल= सुर + अनुकूल
सेवार्थ= सेवा + अर्थसोत्साह= स + उत्साह
सोऽहम= सः + अहम्स्वार्थ= स्व + अर्थ
स्वेच्छा= स्व + इच्छासहोदर= सह + उदर
सम्मति= सम् + मतिस्वैर= स्व + ईर
स्वाधीन= स्व + अधीनसज्जाति= सत् + जाति
समुदाय= सम् + उदायसमुद्रोर्मि= समुद्र + उर्मि
समृद्धि= सम् + ऋद्धिसख्युचित= सखी + उचित
सच्छात्र= सत् + शास्त्रसंभव= सम् + भव
संपूर्ण= सम् + पूर्णसंक्रान्ति= सम् + क्रान्ति
संहार= सम् + हारसंवत्= सम् + वत्
संसार= सम् + सारसंपर्क= सम् + पर्क
सन्धि= सम् + धिसंगम= सम् + गम
संकोच= सम् + कोचसंचय= सम् + चय
स्थानान्तर= स्थान + अंतरस्वच्छन्द= स्व + छन्द
स्वात्मबल= स्व + आत्मबलसुखोपभोग= सुख + उपभोग
साभिलाष= स + अभिलाषसावकाश= स + अवकाश
सम्मानास्पद= सम् + मान + आस्पदसंग्रहालय= सम् + ग्रह + आलय
सदसद्विवेकिनी= सत् + असत् + विवेकिनीसच्चिदानन्द= सत् + चित् + आनन्द
सर्वतोभावेन= सर्वतः + भावेनस्वर्गारोहण= स्वर्ग + आरोहण
स्वेच्छाचारी= स्वेच्छा + आचारी

(ह, ज्ञ )

हिमांचल = हिम + अंचलहिमालय= हिम + आलय
हरिश्चन्द्र= हरिः + चन्द्रह्रदयानन्द= ह्रदय + आनन्द
हताश= हत + आशहितोपदेश= हित + उपदेश
हरीच्छा= हरि + इच्छाह्रदयहारिणी= ह्रदय + हारिणी
हिमाच्छादित= हिम + आच्छादितहरेक= हर + एक
ज्ञानोपदेश= ज्ञान+उपदेशहृद्येश= हृद् + देश

Leave a Comment

CONTENTS